Declension table of ?sukhamada

Deva

MasculineSingularDualPlural
Nominativesukhamadaḥ sukhamadau sukhamadāḥ
Vocativesukhamada sukhamadau sukhamadāḥ
Accusativesukhamadam sukhamadau sukhamadān
Instrumentalsukhamadena sukhamadābhyām sukhamadaiḥ sukhamadebhiḥ
Dativesukhamadāya sukhamadābhyām sukhamadebhyaḥ
Ablativesukhamadāt sukhamadābhyām sukhamadebhyaḥ
Genitivesukhamadasya sukhamadayoḥ sukhamadānām
Locativesukhamade sukhamadayoḥ sukhamadeṣu

Compound sukhamada -

Adverb -sukhamadam -sukhamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria