Declension table of sukhakārin

Deva

MasculineSingularDualPlural
Nominativesukhakārī sukhakāriṇau sukhakāriṇaḥ
Vocativesukhakārin sukhakāriṇau sukhakāriṇaḥ
Accusativesukhakāriṇam sukhakāriṇau sukhakāriṇaḥ
Instrumentalsukhakāriṇā sukhakāribhyām sukhakāribhiḥ
Dativesukhakāriṇe sukhakāribhyām sukhakāribhyaḥ
Ablativesukhakāriṇaḥ sukhakāribhyām sukhakāribhyaḥ
Genitivesukhakāriṇaḥ sukhakāriṇoḥ sukhakāriṇām
Locativesukhakāriṇi sukhakāriṇoḥ sukhakāriṣu

Compound sukhakāri -

Adverb -sukhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria