सुबन्तावली ?सुखगन्धा

Roma

स्त्रीएकद्विबहु
प्रथमासुखगन्धा सुखगन्धे सुखगन्धाः
सम्बोधनम्सुखगन्धे सुखगन्धे सुखगन्धाः
द्वितीयासुखगन्धाम् सुखगन्धे सुखगन्धाः
तृतीयासुखगन्धया सुखगन्धाभ्याम् सुखगन्धाभिः
चतुर्थीसुखगन्धायै सुखगन्धाभ्याम् सुखगन्धाभ्यः
पञ्चमीसुखगन्धायाः सुखगन्धाभ्याम् सुखगन्धाभ्यः
षष्ठीसुखगन्धायाः सुखगन्धयोः सुखगन्धानाम्
सप्तमीसुखगन्धायाम् सुखगन्धयोः सुखगन्धासु

अव्यय ॰सुखगन्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria