Declension table of ?sukhagandhā

Deva

FeminineSingularDualPlural
Nominativesukhagandhā sukhagandhe sukhagandhāḥ
Vocativesukhagandhe sukhagandhe sukhagandhāḥ
Accusativesukhagandhām sukhagandhe sukhagandhāḥ
Instrumentalsukhagandhayā sukhagandhābhyām sukhagandhābhiḥ
Dativesukhagandhāyai sukhagandhābhyām sukhagandhābhyaḥ
Ablativesukhagandhāyāḥ sukhagandhābhyām sukhagandhābhyaḥ
Genitivesukhagandhāyāḥ sukhagandhayoḥ sukhagandhānām
Locativesukhagandhāyām sukhagandhayoḥ sukhagandhāsu

Adverb -sukhagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria