Declension table of sukhadhana

Deva

MasculineSingularDualPlural
Nominativesukhadhanaḥ sukhadhanau sukhadhanāḥ
Vocativesukhadhana sukhadhanau sukhadhanāḥ
Accusativesukhadhanam sukhadhanau sukhadhanān
Instrumentalsukhadhanena sukhadhanābhyām sukhadhanaiḥ sukhadhanebhiḥ
Dativesukhadhanāya sukhadhanābhyām sukhadhanebhyaḥ
Ablativesukhadhanāt sukhadhanābhyām sukhadhanebhyaḥ
Genitivesukhadhanasya sukhadhanayoḥ sukhadhanānām
Locativesukhadhane sukhadhanayoḥ sukhadhaneṣu

Compound sukhadhana -

Adverb -sukhadhanam -sukhadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria