Declension table of sukhada

Deva

NeuterSingularDualPlural
Nominativesukhadam sukhade sukhadāni
Vocativesukhada sukhade sukhadāni
Accusativesukhadam sukhade sukhadāni
Instrumentalsukhadena sukhadābhyām sukhadaiḥ
Dativesukhadāya sukhadābhyām sukhadebhyaḥ
Ablativesukhadāt sukhadābhyām sukhadebhyaḥ
Genitivesukhadasya sukhadayoḥ sukhadānām
Locativesukhade sukhadayoḥ sukhadeṣu

Compound sukhada -

Adverb -sukhadam -sukhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria