Declension table of sukhabodha

Deva

MasculineSingularDualPlural
Nominativesukhabodhaḥ sukhabodhau sukhabodhāḥ
Vocativesukhabodha sukhabodhau sukhabodhāḥ
Accusativesukhabodham sukhabodhau sukhabodhān
Instrumentalsukhabodhena sukhabodhābhyām sukhabodhaiḥ
Dativesukhabodhāya sukhabodhābhyām sukhabodhebhyaḥ
Ablativesukhabodhāt sukhabodhābhyām sukhabodhebhyaḥ
Genitivesukhabodhasya sukhabodhayoḥ sukhabodhānām
Locativesukhabodhe sukhabodhayoḥ sukhabodheṣu

Compound sukhabodha -

Adverb -sukhabodham -sukhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria