Declension table of sukhabhuj

Deva

NeuterSingularDualPlural
Nominativesukhabhuk sukhabhujī sukhabhuñji
Vocativesukhabhuk sukhabhujī sukhabhuñji
Accusativesukhabhuk sukhabhujī sukhabhuñji
Instrumentalsukhabhujā sukhabhugbhyām sukhabhugbhiḥ
Dativesukhabhuje sukhabhugbhyām sukhabhugbhyaḥ
Ablativesukhabhujaḥ sukhabhugbhyām sukhabhugbhyaḥ
Genitivesukhabhujaḥ sukhabhujoḥ sukhabhujām
Locativesukhabhuji sukhabhujoḥ sukhabhukṣu

Compound sukhabhuk -

Adverb -sukhabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria