Declension table of sukhabhāj

Deva

MasculineSingularDualPlural
Nominativesukhabhāk sukhabhājau sukhabhājaḥ
Vocativesukhabhāk sukhabhājau sukhabhājaḥ
Accusativesukhabhājam sukhabhājau sukhabhājaḥ
Instrumentalsukhabhājā sukhabhāgbhyām sukhabhāgbhiḥ
Dativesukhabhāje sukhabhāgbhyām sukhabhāgbhyaḥ
Ablativesukhabhājaḥ sukhabhāgbhyām sukhabhāgbhyaḥ
Genitivesukhabhājaḥ sukhabhājoḥ sukhabhājām
Locativesukhabhāji sukhabhājoḥ sukhabhākṣu

Compound sukhabhāk -

Adverb -sukhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria