Declension table of sukhāvatīvyūha

Deva

MasculineSingularDualPlural
Nominativesukhāvatīvyūhaḥ sukhāvatīvyūhau sukhāvatīvyūhāḥ
Vocativesukhāvatīvyūha sukhāvatīvyūhau sukhāvatīvyūhāḥ
Accusativesukhāvatīvyūham sukhāvatīvyūhau sukhāvatīvyūhān
Instrumentalsukhāvatīvyūhena sukhāvatīvyūhābhyām sukhāvatīvyūhaiḥ
Dativesukhāvatīvyūhāya sukhāvatīvyūhābhyām sukhāvatīvyūhebhyaḥ
Ablativesukhāvatīvyūhāt sukhāvatīvyūhābhyām sukhāvatīvyūhebhyaḥ
Genitivesukhāvatīvyūhasya sukhāvatīvyūhayoḥ sukhāvatīvyūhānām
Locativesukhāvatīvyūhe sukhāvatīvyūhayoḥ sukhāvatīvyūheṣu

Compound sukhāvatīvyūha -

Adverb -sukhāvatīvyūham -sukhāvatīvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria