Declension table of sukhāvatī

Deva

FeminineSingularDualPlural
Nominativesukhāvatī sukhāvatyau sukhāvatyaḥ
Vocativesukhāvati sukhāvatyau sukhāvatyaḥ
Accusativesukhāvatīm sukhāvatyau sukhāvatīḥ
Instrumentalsukhāvatyā sukhāvatībhyām sukhāvatībhiḥ
Dativesukhāvatyai sukhāvatībhyām sukhāvatībhyaḥ
Ablativesukhāvatyāḥ sukhāvatībhyām sukhāvatībhyaḥ
Genitivesukhāvatyāḥ sukhāvatyoḥ sukhāvatīnām
Locativesukhāvatyām sukhāvatyoḥ sukhāvatīṣu

Compound sukhāvati - sukhāvatī -

Adverb -sukhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria