Declension table of sukhāvat

Deva

NeuterSingularDualPlural
Nominativesukhāvat sukhāvantī sukhāvatī sukhāvanti
Vocativesukhāvat sukhāvantī sukhāvatī sukhāvanti
Accusativesukhāvat sukhāvantī sukhāvatī sukhāvanti
Instrumentalsukhāvatā sukhāvadbhyām sukhāvadbhiḥ
Dativesukhāvate sukhāvadbhyām sukhāvadbhyaḥ
Ablativesukhāvataḥ sukhāvadbhyām sukhāvadbhyaḥ
Genitivesukhāvataḥ sukhāvatoḥ sukhāvatām
Locativesukhāvati sukhāvatoḥ sukhāvatsu

Adverb -sukhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria