Declension table of sukṛti

Deva

NeuterSingularDualPlural
Nominativesukṛti sukṛtinī sukṛtīni
Vocativesukṛti sukṛtinī sukṛtīni
Accusativesukṛti sukṛtinī sukṛtīni
Instrumentalsukṛtinā sukṛtibhyām sukṛtibhiḥ
Dativesukṛtine sukṛtibhyām sukṛtibhyaḥ
Ablativesukṛtinaḥ sukṛtibhyām sukṛtibhyaḥ
Genitivesukṛtinaḥ sukṛtinoḥ sukṛtīnām
Locativesukṛtini sukṛtinoḥ sukṛtiṣu

Compound sukṛti -

Adverb -sukṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria