Declension table of sukṛta

Deva

MasculineSingularDualPlural
Nominativesukṛtaḥ sukṛtau sukṛtāḥ
Vocativesukṛta sukṛtau sukṛtāḥ
Accusativesukṛtam sukṛtau sukṛtān
Instrumentalsukṛtena sukṛtābhyām sukṛtaiḥ sukṛtebhiḥ
Dativesukṛtāya sukṛtābhyām sukṛtebhyaḥ
Ablativesukṛtāt sukṛtābhyām sukṛtebhyaḥ
Genitivesukṛtasya sukṛtayoḥ sukṛtānām
Locativesukṛte sukṛtayoḥ sukṛteṣu

Compound sukṛta -

Adverb -sukṛtam -sukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria