Declension table of sujñānatva

Deva

NeuterSingularDualPlural
Nominativesujñānatvam sujñānatve sujñānatvāni
Vocativesujñānatva sujñānatve sujñānatvāni
Accusativesujñānatvam sujñānatve sujñānatvāni
Instrumentalsujñānatvena sujñānatvābhyām sujñānatvaiḥ
Dativesujñānatvāya sujñānatvābhyām sujñānatvebhyaḥ
Ablativesujñānatvāt sujñānatvābhyām sujñānatvebhyaḥ
Genitivesujñānatvasya sujñānatvayoḥ sujñānatvānām
Locativesujñānatve sujñānatvayoḥ sujñānatveṣu

Compound sujñānatva -

Adverb -sujñānatvam -sujñānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria