Declension table of sujita

Deva

NeuterSingularDualPlural
Nominativesujitam sujite sujitāni
Vocativesujita sujite sujitāni
Accusativesujitam sujite sujitāni
Instrumentalsujitena sujitābhyām sujitaiḥ
Dativesujitāya sujitābhyām sujitebhyaḥ
Ablativesujitāt sujitābhyām sujitebhyaḥ
Genitivesujitasya sujitayoḥ sujitānām
Locativesujite sujitayoḥ sujiteṣu

Compound sujita -

Adverb -sujitam -sujitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria