Declension table of sujita

Deva

MasculineSingularDualPlural
Nominativesujitaḥ sujitau sujitāḥ
Vocativesujita sujitau sujitāḥ
Accusativesujitam sujitau sujitān
Instrumentalsujitena sujitābhyām sujitaiḥ sujitebhiḥ
Dativesujitāya sujitābhyām sujitebhyaḥ
Ablativesujitāt sujitābhyām sujitebhyaḥ
Genitivesujitasya sujitayoḥ sujitānām
Locativesujite sujitayoḥ sujiteṣu

Compound sujita -

Adverb -sujitam -sujitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria