सुबन्तावली सुजनता

Roma

स्त्रीएकद्विबहु
प्रथमासुजनता सुजनते सुजनताः
सम्बोधनम्सुजनते सुजनते सुजनताः
द्वितीयासुजनताम् सुजनते सुजनताः
तृतीयासुजनतया सुजनताभ्याम् सुजनताभिः
चतुर्थीसुजनतायै सुजनताभ्याम् सुजनताभ्यः
पञ्चमीसुजनतायाः सुजनताभ्याम् सुजनताभ्यः
षष्ठीसुजनतायाः सुजनतयोः सुजनतानाम्
सप्तमीसुजनतायाम् सुजनतयोः सुजनतासु

अव्यय ॰सुजनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria