Declension table of sujāta

Deva

MasculineSingularDualPlural
Nominativesujātaḥ sujātau sujātāḥ
Vocativesujāta sujātau sujātāḥ
Accusativesujātam sujātau sujātān
Instrumentalsujātena sujātābhyām sujātaiḥ sujātebhiḥ
Dativesujātāya sujātābhyām sujātebhyaḥ
Ablativesujātāt sujātābhyām sujātebhyaḥ
Genitivesujātasya sujātayoḥ sujātānām
Locativesujāte sujātayoḥ sujāteṣu

Compound sujāta -

Adverb -sujātam -sujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria