Declension table of sujña

Deva

NeuterSingularDualPlural
Nominativesujñam sujñe sujñāni
Vocativesujña sujñe sujñāni
Accusativesujñam sujñe sujñāni
Instrumentalsujñena sujñābhyām sujñaiḥ
Dativesujñāya sujñābhyām sujñebhyaḥ
Ablativesujñāt sujñābhyām sujñebhyaḥ
Genitivesujñasya sujñayoḥ sujñānām
Locativesujñe sujñayoḥ sujñeṣu

Compound sujña -

Adverb -sujñam -sujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria