Declension table of suguṇin

Deva

MasculineSingularDualPlural
Nominativesuguṇī suguṇinau suguṇinaḥ
Vocativesuguṇin suguṇinau suguṇinaḥ
Accusativesuguṇinam suguṇinau suguṇinaḥ
Instrumentalsuguṇinā suguṇibhyām suguṇibhiḥ
Dativesuguṇine suguṇibhyām suguṇibhyaḥ
Ablativesuguṇinaḥ suguṇibhyām suguṇibhyaḥ
Genitivesuguṇinaḥ suguṇinoḥ suguṇinām
Locativesuguṇini suguṇinoḥ suguṇiṣu

Compound suguṇi -

Adverb -suguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria