Declension table of sugrīva

Deva

MasculineSingularDualPlural
Nominativesugrīvaḥ sugrīvau sugrīvāḥ
Vocativesugrīva sugrīvau sugrīvāḥ
Accusativesugrīvam sugrīvau sugrīvān
Instrumentalsugrīveṇa sugrīvābhyām sugrīvaiḥ sugrīvebhiḥ
Dativesugrīvāya sugrīvābhyām sugrīvebhyaḥ
Ablativesugrīvāt sugrīvābhyām sugrīvebhyaḥ
Genitivesugrīvasya sugrīvayoḥ sugrīvāṇām
Locativesugrīve sugrīvayoḥ sugrīveṣu

Compound sugrīva -

Adverb -sugrīvam -sugrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria