Declension table of sugrīṣma

Deva

MasculineSingularDualPlural
Nominativesugrīṣmaḥ sugrīṣmau sugrīṣmāḥ
Vocativesugrīṣma sugrīṣmau sugrīṣmāḥ
Accusativesugrīṣmam sugrīṣmau sugrīṣmān
Instrumentalsugrīṣmeṇa sugrīṣmābhyām sugrīṣmaiḥ sugrīṣmebhiḥ
Dativesugrīṣmāya sugrīṣmābhyām sugrīṣmebhyaḥ
Ablativesugrīṣmāt sugrīṣmābhyām sugrīṣmebhyaḥ
Genitivesugrīṣmasya sugrīṣmayoḥ sugrīṣmāṇām
Locativesugrīṣme sugrīṣmayoḥ sugrīṣmeṣu

Compound sugrīṣma -

Adverb -sugrīṣmam -sugrīṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria