Declension table of sughaṭitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sughaṭitaḥ | sughaṭitau | sughaṭitāḥ |
Vocative | sughaṭita | sughaṭitau | sughaṭitāḥ |
Accusative | sughaṭitam | sughaṭitau | sughaṭitān |
Instrumental | sughaṭitena | sughaṭitābhyām | sughaṭitaiḥ |
Dative | sughaṭitāya | sughaṭitābhyām | sughaṭitebhyaḥ |
Ablative | sughaṭitāt | sughaṭitābhyām | sughaṭitebhyaḥ |
Genitive | sughaṭitasya | sughaṭitayoḥ | sughaṭitānām |
Locative | sughaṭite | sughaṭitayoḥ | sughaṭiteṣu |