Declension table of sughaṭa

Deva

MasculineSingularDualPlural
Nominativesughaṭaḥ sughaṭau sughaṭāḥ
Vocativesughaṭa sughaṭau sughaṭāḥ
Accusativesughaṭam sughaṭau sughaṭān
Instrumentalsughaṭena sughaṭābhyām sughaṭaiḥ sughaṭebhiḥ
Dativesughaṭāya sughaṭābhyām sughaṭebhyaḥ
Ablativesughaṭāt sughaṭābhyām sughaṭebhyaḥ
Genitivesughaṭasya sughaṭayoḥ sughaṭānām
Locativesughaṭe sughaṭayoḥ sughaṭeṣu

Compound sughaṭa -

Adverb -sughaṭam -sughaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria