Declension table of sugati

Deva

FeminineSingularDualPlural
Nominativesugatiḥ sugatī sugatayaḥ
Vocativesugate sugatī sugatayaḥ
Accusativesugatim sugatī sugatīḥ
Instrumentalsugatyā sugatibhyām sugatibhiḥ
Dativesugatyai sugataye sugatibhyām sugatibhyaḥ
Ablativesugatyāḥ sugateḥ sugatibhyām sugatibhyaḥ
Genitivesugatyāḥ sugateḥ sugatyoḥ sugatīnām
Locativesugatyām sugatau sugatyoḥ sugatiṣu

Compound sugati -

Adverb -sugati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria