Declension table of sugandhavat

Deva

NeuterSingularDualPlural
Nominativesugandhavat sugandhavantī sugandhavatī sugandhavanti
Vocativesugandhavat sugandhavantī sugandhavatī sugandhavanti
Accusativesugandhavat sugandhavantī sugandhavatī sugandhavanti
Instrumentalsugandhavatā sugandhavadbhyām sugandhavadbhiḥ
Dativesugandhavate sugandhavadbhyām sugandhavadbhyaḥ
Ablativesugandhavataḥ sugandhavadbhyām sugandhavadbhyaḥ
Genitivesugandhavataḥ sugandhavatoḥ sugandhavatām
Locativesugandhavati sugandhavatoḥ sugandhavatsu

Adverb -sugandhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria