Declension table of sugandhavat

Deva

MasculineSingularDualPlural
Nominativesugandhavān sugandhavantau sugandhavantaḥ
Vocativesugandhavan sugandhavantau sugandhavantaḥ
Accusativesugandhavantam sugandhavantau sugandhavataḥ
Instrumentalsugandhavatā sugandhavadbhyām sugandhavadbhiḥ
Dativesugandhavate sugandhavadbhyām sugandhavadbhyaḥ
Ablativesugandhavataḥ sugandhavadbhyām sugandhavadbhyaḥ
Genitivesugandhavataḥ sugandhavatoḥ sugandhavatām
Locativesugandhavati sugandhavatoḥ sugandhavatsu

Compound sugandhavat -

Adverb -sugandhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria