Declension table of sugamānvayā

Deva

FeminineSingularDualPlural
Nominativesugamānvayā sugamānvaye sugamānvayāḥ
Vocativesugamānvaye sugamānvaye sugamānvayāḥ
Accusativesugamānvayām sugamānvaye sugamānvayāḥ
Instrumentalsugamānvayayā sugamānvayābhyām sugamānvayābhiḥ
Dativesugamānvayāyai sugamānvayābhyām sugamānvayābhyaḥ
Ablativesugamānvayāyāḥ sugamānvayābhyām sugamānvayābhyaḥ
Genitivesugamānvayāyāḥ sugamānvayayoḥ sugamānvayānām
Locativesugamānvayāyām sugamānvayayoḥ sugamānvayāsu

Adverb -sugamānvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria