Declension table of sugamānvaya

Deva

MasculineSingularDualPlural
Nominativesugamānvayaḥ sugamānvayau sugamānvayāḥ
Vocativesugamānvaya sugamānvayau sugamānvayāḥ
Accusativesugamānvayam sugamānvayau sugamānvayān
Instrumentalsugamānvayena sugamānvayābhyām sugamānvayaiḥ sugamānvayebhiḥ
Dativesugamānvayāya sugamānvayābhyām sugamānvayebhyaḥ
Ablativesugamānvayāt sugamānvayābhyām sugamānvayebhyaḥ
Genitivesugamānvayasya sugamānvayayoḥ sugamānvayānām
Locativesugamānvaye sugamānvayayoḥ sugamānvayeṣu

Compound sugamānvaya -

Adverb -sugamānvayam -sugamānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria