Declension table of sugama

Deva

NeuterSingularDualPlural
Nominativesugamam sugame sugamāni
Vocativesugama sugame sugamāni
Accusativesugamam sugame sugamāni
Instrumentalsugamena sugamābhyām sugamaiḥ
Dativesugamāya sugamābhyām sugamebhyaḥ
Ablativesugamāt sugamābhyām sugamebhyaḥ
Genitivesugamasya sugamayoḥ sugamānām
Locativesugame sugamayoḥ sugameṣu

Compound sugama -

Adverb -sugamam -sugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria