Declension table of ?sugabhasti

Deva

MasculineSingularDualPlural
Nominativesugabhastiḥ sugabhastī sugabhastayaḥ
Vocativesugabhaste sugabhastī sugabhastayaḥ
Accusativesugabhastim sugabhastī sugabhastīn
Instrumentalsugabhastinā sugabhastibhyām sugabhastibhiḥ
Dativesugabhastaye sugabhastibhyām sugabhastibhyaḥ
Ablativesugabhasteḥ sugabhastibhyām sugabhastibhyaḥ
Genitivesugabhasteḥ sugabhastyoḥ sugabhastīnām
Locativesugabhastau sugabhastyoḥ sugabhastiṣu

Compound sugabhasti -

Adverb -sugabhasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria