सुबन्तावली ?सुगभस्ति

Roma

पुमान्एकद्विबहु
प्रथमासुगभस्तिः सुगभस्ती सुगभस्तयः
सम्बोधनम्सुगभस्ते सुगभस्ती सुगभस्तयः
द्वितीयासुगभस्तिम् सुगभस्ती सुगभस्तीन्
तृतीयासुगभस्तिना सुगभस्तिभ्याम् सुगभस्तिभिः
चतुर्थीसुगभस्तये सुगभस्तिभ्याम् सुगभस्तिभ्यः
पञ्चमीसुगभस्तेः सुगभस्तिभ्याम् सुगभस्तिभ्यः
षष्ठीसुगभस्तेः सुगभस्त्योः सुगभस्तीनाम्
सप्तमीसुगभस्तौ सुगभस्त्योः सुगभस्तिषु

समास सुगभस्ति

अव्यय ॰सुगभस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria