Declension table of sugṛhītanāman

Deva

NeuterSingularDualPlural
Nominativesugṛhītanāma sugṛhītanāmnī sugṛhītanāmāni
Vocativesugṛhītanāman sugṛhītanāma sugṛhītanāmnī sugṛhītanāmāni
Accusativesugṛhītanāma sugṛhītanāmnī sugṛhītanāmāni
Instrumentalsugṛhītanāmnā sugṛhītanāmabhyām sugṛhītanāmabhiḥ
Dativesugṛhītanāmne sugṛhītanāmabhyām sugṛhītanāmabhyaḥ
Ablativesugṛhītanāmnaḥ sugṛhītanāmabhyām sugṛhītanāmabhyaḥ
Genitivesugṛhītanāmnaḥ sugṛhītanāmnoḥ sugṛhītanāmnām
Locativesugṛhītanāmni sugṛhītanāmani sugṛhītanāmnoḥ sugṛhītanāmasu

Compound sugṛhītanāma -

Adverb -sugṛhītanāma -sugṛhītanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria