Declension table of sugṛhīta

Deva

MasculineSingularDualPlural
Nominativesugṛhītaḥ sugṛhītau sugṛhītāḥ
Vocativesugṛhīta sugṛhītau sugṛhītāḥ
Accusativesugṛhītam sugṛhītau sugṛhītān
Instrumentalsugṛhītena sugṛhītābhyām sugṛhītaiḥ sugṛhītebhiḥ
Dativesugṛhītāya sugṛhītābhyām sugṛhītebhyaḥ
Ablativesugṛhītāt sugṛhītābhyām sugṛhītebhyaḥ
Genitivesugṛhītasya sugṛhītayoḥ sugṛhītānām
Locativesugṛhīte sugṛhītayoḥ sugṛhīteṣu

Compound sugṛhīta -

Adverb -sugṛhītam -sugṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria