Declension table of sudurācāra

Deva

NeuterSingularDualPlural
Nominativesudurācāram sudurācāre sudurācārāṇi
Vocativesudurācāra sudurācāre sudurācārāṇi
Accusativesudurācāram sudurācāre sudurācārāṇi
Instrumentalsudurācāreṇa sudurācārābhyām sudurācāraiḥ
Dativesudurācārāya sudurācārābhyām sudurācārebhyaḥ
Ablativesudurācārāt sudurācārābhyām sudurācārebhyaḥ
Genitivesudurācārasya sudurācārayoḥ sudurācārāṇām
Locativesudurācāre sudurācārayoḥ sudurācāreṣu

Compound sudurācāra -

Adverb -sudurācāram -sudurācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria