Declension table of sudurācāra

Deva

MasculineSingularDualPlural
Nominativesudurācāraḥ sudurācārau sudurācārāḥ
Vocativesudurācāra sudurācārau sudurācārāḥ
Accusativesudurācāram sudurācārau sudurācārān
Instrumentalsudurācāreṇa sudurācārābhyām sudurācāraiḥ sudurācārebhiḥ
Dativesudurācārāya sudurācārābhyām sudurācārebhyaḥ
Ablativesudurācārāt sudurācārābhyām sudurācārebhyaḥ
Genitivesudurācārasya sudurācārayoḥ sudurācārāṇām
Locativesudurācāre sudurācārayoḥ sudurācāreṣu

Compound sudurācāra -

Adverb -sudurācāram -sudurācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria