सुबन्तावली ?सुदिनायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमासुदिनायिष्यन् सुदिनायिष्यन्तौ सुदिनायिष्यन्तः
सम्बोधनम्सुदिनायिष्यन् सुदिनायिष्यन्तौ सुदिनायिष्यन्तः
द्वितीयासुदिनायिष्यन्तम् सुदिनायिष्यन्तौ सुदिनायिष्यतः
तृतीयासुदिनायिष्यता सुदिनायिष्यद्भ्याम् सुदिनायिष्यद्भिः
चतुर्थीसुदिनायिष्यते सुदिनायिष्यद्भ्याम् सुदिनायिष्यद्भ्यः
पञ्चमीसुदिनायिष्यतः सुदिनायिष्यद्भ्याम् सुदिनायिष्यद्भ्यः
षष्ठीसुदिनायिष्यतः सुदिनायिष्यतोः सुदिनायिष्यताम्
सप्तमीसुदिनायिष्यति सुदिनायिष्यतोः सुदिनायिष्यत्सु

समास सुदिनायिष्यत्

अव्यय ॰सुदिनायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria