Declension table of ?sudināyiṣyat

Deva

MasculineSingularDualPlural
Nominativesudināyiṣyan sudināyiṣyantau sudināyiṣyantaḥ
Vocativesudināyiṣyan sudināyiṣyantau sudināyiṣyantaḥ
Accusativesudināyiṣyantam sudināyiṣyantau sudināyiṣyataḥ
Instrumentalsudināyiṣyatā sudināyiṣyadbhyām sudināyiṣyadbhiḥ
Dativesudināyiṣyate sudināyiṣyadbhyām sudināyiṣyadbhyaḥ
Ablativesudināyiṣyataḥ sudināyiṣyadbhyām sudināyiṣyadbhyaḥ
Genitivesudināyiṣyataḥ sudināyiṣyatoḥ sudināyiṣyatām
Locativesudināyiṣyati sudināyiṣyatoḥ sudināyiṣyatsu

Compound sudināyiṣyat -

Adverb -sudināyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria