सुबन्तावली ?सुदिनायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासुदिनायिष्यमाणा सुदिनायिष्यमाणे सुदिनायिष्यमाणाः
सम्बोधनम्सुदिनायिष्यमाणे सुदिनायिष्यमाणे सुदिनायिष्यमाणाः
द्वितीयासुदिनायिष्यमाणाम् सुदिनायिष्यमाणे सुदिनायिष्यमाणाः
तृतीयासुदिनायिष्यमाणया सुदिनायिष्यमाणाभ्याम् सुदिनायिष्यमाणाभिः
चतुर्थीसुदिनायिष्यमाणायै सुदिनायिष्यमाणाभ्याम् सुदिनायिष्यमाणाभ्यः
पञ्चमीसुदिनायिष्यमाणायाः सुदिनायिष्यमाणाभ्याम् सुदिनायिष्यमाणाभ्यः
षष्ठीसुदिनायिष्यमाणायाः सुदिनायिष्यमाणयोः सुदिनायिष्यमाणानाम्
सप्तमीसुदिनायिष्यमाणायाम् सुदिनायिष्यमाणयोः सुदिनायिष्यमाणासु

अव्यय ॰सुदिनायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria