Declension table of sudhūmravarṇā

Deva

FeminineSingularDualPlural
Nominativesudhūmravarṇā sudhūmravarṇe sudhūmravarṇāḥ
Vocativesudhūmravarṇe sudhūmravarṇe sudhūmravarṇāḥ
Accusativesudhūmravarṇām sudhūmravarṇe sudhūmravarṇāḥ
Instrumentalsudhūmravarṇayā sudhūmravarṇābhyām sudhūmravarṇābhiḥ
Dativesudhūmravarṇāyai sudhūmravarṇābhyām sudhūmravarṇābhyaḥ
Ablativesudhūmravarṇāyāḥ sudhūmravarṇābhyām sudhūmravarṇābhyaḥ
Genitivesudhūmravarṇāyāḥ sudhūmravarṇayoḥ sudhūmravarṇānām
Locativesudhūmravarṇāyām sudhūmravarṇayoḥ sudhūmravarṇāsu

Adverb -sudhūmravarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria