Declension table of sudhī

Deva

NeuterSingularDualPlural
Nominativesudhi sudhinī sudhīni
Vocativesudhi sudhinī sudhīni
Accusativesudhi sudhinī sudhīni
Instrumentalsudhinā sudhibhyām sudhibhiḥ
Dativesudhine sudhibhyām sudhibhyaḥ
Ablativesudhinaḥ sudhibhyām sudhibhyaḥ
Genitivesudhinaḥ sudhinoḥ sudhīnām
Locativesudhini sudhinoḥ sudhiṣu

Compound sudhi -

Adverb -sudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria