Declension table of sudharma

Deva

NeuterSingularDualPlural
Nominativesudharmam sudharme sudharmāṇi
Vocativesudharma sudharme sudharmāṇi
Accusativesudharmam sudharme sudharmāṇi
Instrumentalsudharmeṇa sudharmābhyām sudharmaiḥ
Dativesudharmāya sudharmābhyām sudharmebhyaḥ
Ablativesudharmāt sudharmābhyām sudharmebhyaḥ
Genitivesudharmasya sudharmayoḥ sudharmāṇām
Locativesudharme sudharmayoḥ sudharmeṣu

Compound sudharma -

Adverb -sudharmam -sudharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria