Declension table of sudharma

Deva

MasculineSingularDualPlural
Nominativesudharmaḥ sudharmau sudharmāḥ
Vocativesudharma sudharmau sudharmāḥ
Accusativesudharmam sudharmau sudharmān
Instrumentalsudharmeṇa sudharmābhyām sudharmaiḥ sudharmebhiḥ
Dativesudharmāya sudharmābhyām sudharmebhyaḥ
Ablativesudharmāt sudharmābhyām sudharmebhyaḥ
Genitivesudharmasya sudharmayoḥ sudharmāṇām
Locativesudharme sudharmayoḥ sudharmeṣu

Compound sudharma -

Adverb -sudharmam -sudharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria