Declension table of sudhanāvadānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhanāvadānam | sudhanāvadāne | sudhanāvadānāni |
Vocative | sudhanāvadāna | sudhanāvadāne | sudhanāvadānāni |
Accusative | sudhanāvadānam | sudhanāvadāne | sudhanāvadānāni |
Instrumental | sudhanāvadānena | sudhanāvadānābhyām | sudhanāvadānaiḥ |
Dative | sudhanāvadānāya | sudhanāvadānābhyām | sudhanāvadānebhyaḥ |
Ablative | sudhanāvadānāt | sudhanāvadānābhyām | sudhanāvadānebhyaḥ |
Genitive | sudhanāvadānasya | sudhanāvadānayoḥ | sudhanāvadānānām |
Locative | sudhanāvadāne | sudhanāvadānayoḥ | sudhanāvadāneṣu |