Declension table of sudhanāvadāna

Deva

NeuterSingularDualPlural
Nominativesudhanāvadānam sudhanāvadāne sudhanāvadānāni
Vocativesudhanāvadāna sudhanāvadāne sudhanāvadānāni
Accusativesudhanāvadānam sudhanāvadāne sudhanāvadānāni
Instrumentalsudhanāvadānena sudhanāvadānābhyām sudhanāvadānaiḥ
Dativesudhanāvadānāya sudhanāvadānābhyām sudhanāvadānebhyaḥ
Ablativesudhanāvadānāt sudhanāvadānābhyām sudhanāvadānebhyaḥ
Genitivesudhanāvadānasya sudhanāvadānayoḥ sudhanāvadānānām
Locativesudhanāvadāne sudhanāvadānayoḥ sudhanāvadāneṣu

Compound sudhanāvadāna -

Adverb -sudhanāvadānam -sudhanāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria