Declension table of sudhana

Deva

NeuterSingularDualPlural
Nominativesudhanam sudhane sudhanāni
Vocativesudhana sudhane sudhanāni
Accusativesudhanam sudhane sudhanāni
Instrumentalsudhanena sudhanābhyām sudhanaiḥ
Dativesudhanāya sudhanābhyām sudhanebhyaḥ
Ablativesudhanāt sudhanābhyām sudhanebhyaḥ
Genitivesudhanasya sudhanayoḥ sudhanānām
Locativesudhane sudhanayoḥ sudhaneṣu

Compound sudhana -

Adverb -sudhanam -sudhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria