Declension table of sudhana

Deva

MasculineSingularDualPlural
Nominativesudhanaḥ sudhanau sudhanāḥ
Vocativesudhana sudhanau sudhanāḥ
Accusativesudhanam sudhanau sudhanān
Instrumentalsudhanena sudhanābhyām sudhanaiḥ sudhanebhiḥ
Dativesudhanāya sudhanābhyām sudhanebhyaḥ
Ablativesudhanāt sudhanābhyām sudhanebhyaḥ
Genitivesudhanasya sudhanayoḥ sudhanānām
Locativesudhane sudhanayoḥ sudhaneṣu

Compound sudhana -

Adverb -sudhanam -sudhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria