Declension table of sudhārmika

Deva

NeuterSingularDualPlural
Nominativesudhārmikam sudhārmike sudhārmikāṇi
Vocativesudhārmika sudhārmike sudhārmikāṇi
Accusativesudhārmikam sudhārmike sudhārmikāṇi
Instrumentalsudhārmikeṇa sudhārmikābhyām sudhārmikaiḥ
Dativesudhārmikāya sudhārmikābhyām sudhārmikebhyaḥ
Ablativesudhārmikāt sudhārmikābhyām sudhārmikebhyaḥ
Genitivesudhārmikasya sudhārmikayoḥ sudhārmikāṇām
Locativesudhārmike sudhārmikayoḥ sudhārmikeṣu

Compound sudhārmika -

Adverb -sudhārmikam -sudhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria