Declension table of sudhārmikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhārmikam | sudhārmike | sudhārmikāṇi |
Vocative | sudhārmika | sudhārmike | sudhārmikāṇi |
Accusative | sudhārmikam | sudhārmike | sudhārmikāṇi |
Instrumental | sudhārmikeṇa | sudhārmikābhyām | sudhārmikaiḥ |
Dative | sudhārmikāya | sudhārmikābhyām | sudhārmikebhyaḥ |
Ablative | sudhārmikāt | sudhārmikābhyām | sudhārmikebhyaḥ |
Genitive | sudhārmikasya | sudhārmikayoḥ | sudhārmikāṇām |
Locative | sudhārmike | sudhārmikayoḥ | sudhārmikeṣu |