Declension table of sudhākalaśa

Deva

MasculineSingularDualPlural
Nominativesudhākalaśaḥ sudhākalaśau sudhākalaśāḥ
Vocativesudhākalaśa sudhākalaśau sudhākalaśāḥ
Accusativesudhākalaśam sudhākalaśau sudhākalaśān
Instrumentalsudhākalaśena sudhākalaśābhyām sudhākalaśaiḥ sudhākalaśebhiḥ
Dativesudhākalaśāya sudhākalaśābhyām sudhākalaśebhyaḥ
Ablativesudhākalaśāt sudhākalaśābhyām sudhākalaśebhyaḥ
Genitivesudhākalaśasya sudhākalaśayoḥ sudhākalaśānām
Locativesudhākalaśe sudhākalaśayoḥ sudhākalaśeṣu

Compound sudhākalaśa -

Adverb -sudhākalaśam -sudhākalaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria