Declension table of sudhṛti

Deva

MasculineSingularDualPlural
Nominativesudhṛtiḥ sudhṛtī sudhṛtayaḥ
Vocativesudhṛte sudhṛtī sudhṛtayaḥ
Accusativesudhṛtim sudhṛtī sudhṛtīn
Instrumentalsudhṛtinā sudhṛtibhyām sudhṛtibhiḥ
Dativesudhṛtaye sudhṛtibhyām sudhṛtibhyaḥ
Ablativesudhṛteḥ sudhṛtibhyām sudhṛtibhyaḥ
Genitivesudhṛteḥ sudhṛtyoḥ sudhṛtīnām
Locativesudhṛtau sudhṛtyoḥ sudhṛtiṣu

Compound sudhṛti -

Adverb -sudhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria